Declension table of sthaṇḍilaśāyin

Deva

MasculineSingularDualPlural
Nominativesthaṇḍilaśāyī sthaṇḍilaśāyinau sthaṇḍilaśāyinaḥ
Vocativesthaṇḍilaśāyin sthaṇḍilaśāyinau sthaṇḍilaśāyinaḥ
Accusativesthaṇḍilaśāyinam sthaṇḍilaśāyinau sthaṇḍilaśāyinaḥ
Instrumentalsthaṇḍilaśāyinā sthaṇḍilaśāyibhyām sthaṇḍilaśāyibhiḥ
Dativesthaṇḍilaśāyine sthaṇḍilaśāyibhyām sthaṇḍilaśāyibhyaḥ
Ablativesthaṇḍilaśāyinaḥ sthaṇḍilaśāyibhyām sthaṇḍilaśāyibhyaḥ
Genitivesthaṇḍilaśāyinaḥ sthaṇḍilaśāyinoḥ sthaṇḍilaśāyinām
Locativesthaṇḍilaśāyini sthaṇḍilaśāyinoḥ sthaṇḍilaśāyiṣu

Compound sthaṇḍilaśāyi -

Adverb -sthaṇḍilaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria