Declension table of sthaṇḍila

Deva

NeuterSingularDualPlural
Nominativesthaṇḍilam sthaṇḍile sthaṇḍilāni
Vocativesthaṇḍila sthaṇḍile sthaṇḍilāni
Accusativesthaṇḍilam sthaṇḍile sthaṇḍilāni
Instrumentalsthaṇḍilena sthaṇḍilābhyām sthaṇḍilaiḥ
Dativesthaṇḍilāya sthaṇḍilābhyām sthaṇḍilebhyaḥ
Ablativesthaṇḍilāt sthaṇḍilābhyām sthaṇḍilebhyaḥ
Genitivesthaṇḍilasya sthaṇḍilayoḥ sthaṇḍilānām
Locativesthaṇḍile sthaṇḍilayoḥ sthaṇḍileṣu

Compound sthaṇḍila -

Adverb -sthaṇḍilam -sthaṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria