Declension table of sthaṇḍila

Deva

MasculineSingularDualPlural
Nominativesthaṇḍilaḥ sthaṇḍilau sthaṇḍilāḥ
Vocativesthaṇḍila sthaṇḍilau sthaṇḍilāḥ
Accusativesthaṇḍilam sthaṇḍilau sthaṇḍilān
Instrumentalsthaṇḍilena sthaṇḍilābhyām sthaṇḍilaiḥ sthaṇḍilebhiḥ
Dativesthaṇḍilāya sthaṇḍilābhyām sthaṇḍilebhyaḥ
Ablativesthaṇḍilāt sthaṇḍilābhyām sthaṇḍilebhyaḥ
Genitivesthaṇḍilasya sthaṇḍilayoḥ sthaṇḍilānām
Locativesthaṇḍile sthaṇḍilayoḥ sthaṇḍileṣu

Compound sthaṇḍila -

Adverb -sthaṇḍilam -sthaṇḍilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria