Declension table of ?stepta

Deva

NeuterSingularDualPlural
Nominativesteptam stepte steptāni
Vocativestepta stepte steptāni
Accusativesteptam stepte steptāni
Instrumentalsteptena steptābhyām steptaiḥ
Dativesteptāya steptābhyām steptebhyaḥ
Ablativesteptāt steptābhyām steptebhyaḥ
Genitivesteptasya steptayoḥ steptānām
Locativestepte steptayoḥ stepteṣu

Compound stepta -

Adverb -steptam -steptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria