Declension table of ?stepta

Deva

MasculineSingularDualPlural
Nominativesteptaḥ steptau steptāḥ
Vocativestepta steptau steptāḥ
Accusativesteptam steptau steptān
Instrumentalsteptena steptābhyām steptaiḥ steptebhiḥ
Dativesteptāya steptābhyām steptebhyaḥ
Ablativesteptāt steptābhyām steptebhyaḥ
Genitivesteptasya steptayoḥ steptānām
Locativestepte steptayoḥ stepteṣu

Compound stepta -

Adverb -steptam -steptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria