Declension table of ?stepitavya

Deva

NeuterSingularDualPlural
Nominativestepitavyam stepitavye stepitavyāni
Vocativestepitavya stepitavye stepitavyāni
Accusativestepitavyam stepitavye stepitavyāni
Instrumentalstepitavyena stepitavyābhyām stepitavyaiḥ
Dativestepitavyāya stepitavyābhyām stepitavyebhyaḥ
Ablativestepitavyāt stepitavyābhyām stepitavyebhyaḥ
Genitivestepitavyasya stepitavyayoḥ stepitavyānām
Locativestepitavye stepitavyayoḥ stepitavyeṣu

Compound stepitavya -

Adverb -stepitavyam -stepitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria