Declension table of ?stepitavatī

Deva

FeminineSingularDualPlural
Nominativestepitavatī stepitavatyau stepitavatyaḥ
Vocativestepitavati stepitavatyau stepitavatyaḥ
Accusativestepitavatīm stepitavatyau stepitavatīḥ
Instrumentalstepitavatyā stepitavatībhyām stepitavatībhiḥ
Dativestepitavatyai stepitavatībhyām stepitavatībhyaḥ
Ablativestepitavatyāḥ stepitavatībhyām stepitavatībhyaḥ
Genitivestepitavatyāḥ stepitavatyoḥ stepitavatīnām
Locativestepitavatyām stepitavatyoḥ stepitavatīṣu

Compound stepitavati - stepitavatī -

Adverb -stepitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria