Declension table of ?stepitavat

Deva

NeuterSingularDualPlural
Nominativestepitavat stepitavantī stepitavatī stepitavanti
Vocativestepitavat stepitavantī stepitavatī stepitavanti
Accusativestepitavat stepitavantī stepitavatī stepitavanti
Instrumentalstepitavatā stepitavadbhyām stepitavadbhiḥ
Dativestepitavate stepitavadbhyām stepitavadbhyaḥ
Ablativestepitavataḥ stepitavadbhyām stepitavadbhyaḥ
Genitivestepitavataḥ stepitavatoḥ stepitavatām
Locativestepitavati stepitavatoḥ stepitavatsu

Adverb -stepitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria