Declension table of ?stepitavat

Deva

MasculineSingularDualPlural
Nominativestepitavān stepitavantau stepitavantaḥ
Vocativestepitavan stepitavantau stepitavantaḥ
Accusativestepitavantam stepitavantau stepitavataḥ
Instrumentalstepitavatā stepitavadbhyām stepitavadbhiḥ
Dativestepitavate stepitavadbhyām stepitavadbhyaḥ
Ablativestepitavataḥ stepitavadbhyām stepitavadbhyaḥ
Genitivestepitavataḥ stepitavatoḥ stepitavatām
Locativestepitavati stepitavatoḥ stepitavatsu

Compound stepitavat -

Adverb -stepitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria