Declension table of ?stepita

Deva

MasculineSingularDualPlural
Nominativestepitaḥ stepitau stepitāḥ
Vocativestepita stepitau stepitāḥ
Accusativestepitam stepitau stepitān
Instrumentalstepitena stepitābhyām stepitaiḥ stepitebhiḥ
Dativestepitāya stepitābhyām stepitebhyaḥ
Ablativestepitāt stepitābhyām stepitebhyaḥ
Genitivestepitasya stepitayoḥ stepitānām
Locativestepite stepitayoḥ stepiteṣu

Compound stepita -

Adverb -stepitam -stepitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria