Declension table of ?stepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestepiṣyamāṇam stepiṣyamāṇe stepiṣyamāṇāni
Vocativestepiṣyamāṇa stepiṣyamāṇe stepiṣyamāṇāni
Accusativestepiṣyamāṇam stepiṣyamāṇe stepiṣyamāṇāni
Instrumentalstepiṣyamāṇena stepiṣyamāṇābhyām stepiṣyamāṇaiḥ
Dativestepiṣyamāṇāya stepiṣyamāṇābhyām stepiṣyamāṇebhyaḥ
Ablativestepiṣyamāṇāt stepiṣyamāṇābhyām stepiṣyamāṇebhyaḥ
Genitivestepiṣyamāṇasya stepiṣyamāṇayoḥ stepiṣyamāṇānām
Locativestepiṣyamāṇe stepiṣyamāṇayoḥ stepiṣyamāṇeṣu

Compound stepiṣyamāṇa -

Adverb -stepiṣyamāṇam -stepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria