Declension table of ?stepayitavya

Deva

NeuterSingularDualPlural
Nominativestepayitavyam stepayitavye stepayitavyāni
Vocativestepayitavya stepayitavye stepayitavyāni
Accusativestepayitavyam stepayitavye stepayitavyāni
Instrumentalstepayitavyena stepayitavyābhyām stepayitavyaiḥ
Dativestepayitavyāya stepayitavyābhyām stepayitavyebhyaḥ
Ablativestepayitavyāt stepayitavyābhyām stepayitavyebhyaḥ
Genitivestepayitavyasya stepayitavyayoḥ stepayitavyānām
Locativestepayitavye stepayitavyayoḥ stepayitavyeṣu

Compound stepayitavya -

Adverb -stepayitavyam -stepayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria