सुबन्तावली ?स्तेपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तेपयिष्यमाणः स्तेपयिष्यमाणौ स्तेपयिष्यमाणाः
सम्बोधनम्स्तेपयिष्यमाण स्तेपयिष्यमाणौ स्तेपयिष्यमाणाः
द्वितीयास्तेपयिष्यमाणम् स्तेपयिष्यमाणौ स्तेपयिष्यमाणान्
तृतीयास्तेपयिष्यमाणेन स्तेपयिष्यमाणाभ्याम् स्तेपयिष्यमाणैः स्तेपयिष्यमाणेभिः
चतुर्थीस्तेपयिष्यमाणाय स्तेपयिष्यमाणाभ्याम् स्तेपयिष्यमाणेभ्यः
पञ्चमीस्तेपयिष्यमाणात् स्तेपयिष्यमाणाभ्याम् स्तेपयिष्यमाणेभ्यः
षष्ठीस्तेपयिष्यमाणस्य स्तेपयिष्यमाणयोः स्तेपयिष्यमाणानाम्
सप्तमीस्तेपयिष्यमाणे स्तेपयिष्यमाणयोः स्तेपयिष्यमाणेषु

समास स्तेपयिष्यमाण

अव्यय ॰स्तेपयिष्यमाणम् ॰स्तेपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria