सुबन्तावली ?स्तेपत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्तेपत् स्तेपन्ती स्तेपती स्तेपन्ति
सम्बोधनम्स्तेपत् स्तेपन्ती स्तेपती स्तेपन्ति
द्वितीयास्तेपत् स्तेपन्ती स्तेपती स्तेपन्ति
तृतीयास्तेपता स्तेपद्भ्याम् स्तेपद्भिः
चतुर्थीस्तेपते स्तेपद्भ्याम् स्तेपद्भ्यः
पञ्चमीस्तेपतः स्तेपद्भ्याम् स्तेपद्भ्यः
षष्ठीस्तेपतः स्तेपतोः स्तेपताम्
सप्तमीस्तेपति स्तेपतोः स्तेपत्सु

अव्यय ॰स्तेपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria