Declension table of ?stenyamāna

Deva

NeuterSingularDualPlural
Nominativestenyamānam stenyamāne stenyamānāni
Vocativestenyamāna stenyamāne stenyamānāni
Accusativestenyamānam stenyamāne stenyamānāni
Instrumentalstenyamānena stenyamānābhyām stenyamānaiḥ
Dativestenyamānāya stenyamānābhyām stenyamānebhyaḥ
Ablativestenyamānāt stenyamānābhyām stenyamānebhyaḥ
Genitivestenyamānasya stenyamānayoḥ stenyamānānām
Locativestenyamāne stenyamānayoḥ stenyamāneṣu

Compound stenyamāna -

Adverb -stenyamānam -stenyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria