Declension table of ?stenyamāna

Deva

MasculineSingularDualPlural
Nominativestenyamānaḥ stenyamānau stenyamānāḥ
Vocativestenyamāna stenyamānau stenyamānāḥ
Accusativestenyamānam stenyamānau stenyamānān
Instrumentalstenyamānena stenyamānābhyām stenyamānaiḥ stenyamānebhiḥ
Dativestenyamānāya stenyamānābhyām stenyamānebhyaḥ
Ablativestenyamānāt stenyamānābhyām stenyamānebhyaḥ
Genitivestenyamānasya stenyamānayoḥ stenyamānānām
Locativestenyamāne stenyamānayoḥ stenyamāneṣu

Compound stenyamāna -

Adverb -stenyamānam -stenyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria