Declension table of ?stenitavatī

Deva

FeminineSingularDualPlural
Nominativestenitavatī stenitavatyau stenitavatyaḥ
Vocativestenitavati stenitavatyau stenitavatyaḥ
Accusativestenitavatīm stenitavatyau stenitavatīḥ
Instrumentalstenitavatyā stenitavatībhyām stenitavatībhiḥ
Dativestenitavatyai stenitavatībhyām stenitavatībhyaḥ
Ablativestenitavatyāḥ stenitavatībhyām stenitavatībhyaḥ
Genitivestenitavatyāḥ stenitavatyoḥ stenitavatīnām
Locativestenitavatyām stenitavatyoḥ stenitavatīṣu

Compound stenitavati - stenitavatī -

Adverb -stenitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria