Declension table of ?stenitavat

Deva

NeuterSingularDualPlural
Nominativestenitavat stenitavantī stenitavatī stenitavanti
Vocativestenitavat stenitavantī stenitavatī stenitavanti
Accusativestenitavat stenitavantī stenitavatī stenitavanti
Instrumentalstenitavatā stenitavadbhyām stenitavadbhiḥ
Dativestenitavate stenitavadbhyām stenitavadbhyaḥ
Ablativestenitavataḥ stenitavadbhyām stenitavadbhyaḥ
Genitivestenitavataḥ stenitavatoḥ stenitavatām
Locativestenitavati stenitavatoḥ stenitavatsu

Adverb -stenitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria