Declension table of ?stenitavat

Deva

MasculineSingularDualPlural
Nominativestenitavān stenitavantau stenitavantaḥ
Vocativestenitavan stenitavantau stenitavantaḥ
Accusativestenitavantam stenitavantau stenitavataḥ
Instrumentalstenitavatā stenitavadbhyām stenitavadbhiḥ
Dativestenitavate stenitavadbhyām stenitavadbhyaḥ
Ablativestenitavataḥ stenitavadbhyām stenitavadbhyaḥ
Genitivestenitavataḥ stenitavatoḥ stenitavatām
Locativestenitavati stenitavatoḥ stenitavatsu

Compound stenitavat -

Adverb -stenitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria