Declension table of ?stenayitavya

Deva

NeuterSingularDualPlural
Nominativestenayitavyam stenayitavye stenayitavyāni
Vocativestenayitavya stenayitavye stenayitavyāni
Accusativestenayitavyam stenayitavye stenayitavyāni
Instrumentalstenayitavyena stenayitavyābhyām stenayitavyaiḥ
Dativestenayitavyāya stenayitavyābhyām stenayitavyebhyaḥ
Ablativestenayitavyāt stenayitavyābhyām stenayitavyebhyaḥ
Genitivestenayitavyasya stenayitavyayoḥ stenayitavyānām
Locativestenayitavye stenayitavyayoḥ stenayitavyeṣu

Compound stenayitavya -

Adverb -stenayitavyam -stenayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria