सुबन्तावली ?स्तेनयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्तेनयितव्यः स्तेनयितव्यौ स्तेनयितव्याः
सम्बोधनम्स्तेनयितव्य स्तेनयितव्यौ स्तेनयितव्याः
द्वितीयास्तेनयितव्यम् स्तेनयितव्यौ स्तेनयितव्यान्
तृतीयास्तेनयितव्येन स्तेनयितव्याभ्याम् स्तेनयितव्यैः स्तेनयितव्येभिः
चतुर्थीस्तेनयितव्याय स्तेनयितव्याभ्याम् स्तेनयितव्येभ्यः
पञ्चमीस्तेनयितव्यात् स्तेनयितव्याभ्याम् स्तेनयितव्येभ्यः
षष्ठीस्तेनयितव्यस्य स्तेनयितव्ययोः स्तेनयितव्यानाम्
सप्तमीस्तेनयितव्ये स्तेनयितव्ययोः स्तेनयितव्येषु

समास स्तेनयितव्य

अव्यय ॰स्तेनयितव्यम् ॰स्तेनयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria