Declension table of ?stenayiṣyantī

Deva

FeminineSingularDualPlural
Nominativestenayiṣyantī stenayiṣyantyau stenayiṣyantyaḥ
Vocativestenayiṣyanti stenayiṣyantyau stenayiṣyantyaḥ
Accusativestenayiṣyantīm stenayiṣyantyau stenayiṣyantīḥ
Instrumentalstenayiṣyantyā stenayiṣyantībhyām stenayiṣyantībhiḥ
Dativestenayiṣyantyai stenayiṣyantībhyām stenayiṣyantībhyaḥ
Ablativestenayiṣyantyāḥ stenayiṣyantībhyām stenayiṣyantībhyaḥ
Genitivestenayiṣyantyāḥ stenayiṣyantyoḥ stenayiṣyantīnām
Locativestenayiṣyantyām stenayiṣyantyoḥ stenayiṣyantīṣu

Compound stenayiṣyanti - stenayiṣyantī -

Adverb -stenayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria