Declension table of ?stenayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestenayiṣyamāṇā stenayiṣyamāṇe stenayiṣyamāṇāḥ
Vocativestenayiṣyamāṇe stenayiṣyamāṇe stenayiṣyamāṇāḥ
Accusativestenayiṣyamāṇām stenayiṣyamāṇe stenayiṣyamāṇāḥ
Instrumentalstenayiṣyamāṇayā stenayiṣyamāṇābhyām stenayiṣyamāṇābhiḥ
Dativestenayiṣyamāṇāyai stenayiṣyamāṇābhyām stenayiṣyamāṇābhyaḥ
Ablativestenayiṣyamāṇāyāḥ stenayiṣyamāṇābhyām stenayiṣyamāṇābhyaḥ
Genitivestenayiṣyamāṇāyāḥ stenayiṣyamāṇayoḥ stenayiṣyamāṇānām
Locativestenayiṣyamāṇāyām stenayiṣyamāṇayoḥ stenayiṣyamāṇāsu

Adverb -stenayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria