Declension table of ?stenayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestenayiṣyamāṇam stenayiṣyamāṇe stenayiṣyamāṇāni
Vocativestenayiṣyamāṇa stenayiṣyamāṇe stenayiṣyamāṇāni
Accusativestenayiṣyamāṇam stenayiṣyamāṇe stenayiṣyamāṇāni
Instrumentalstenayiṣyamāṇena stenayiṣyamāṇābhyām stenayiṣyamāṇaiḥ
Dativestenayiṣyamāṇāya stenayiṣyamāṇābhyām stenayiṣyamāṇebhyaḥ
Ablativestenayiṣyamāṇāt stenayiṣyamāṇābhyām stenayiṣyamāṇebhyaḥ
Genitivestenayiṣyamāṇasya stenayiṣyamāṇayoḥ stenayiṣyamāṇānām
Locativestenayiṣyamāṇe stenayiṣyamāṇayoḥ stenayiṣyamāṇeṣu

Compound stenayiṣyamāṇa -

Adverb -stenayiṣyamāṇam -stenayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria