Declension table of ?stenayat

Deva

MasculineSingularDualPlural
Nominativestenayan stenayantau stenayantaḥ
Vocativestenayan stenayantau stenayantaḥ
Accusativestenayantam stenayantau stenayataḥ
Instrumentalstenayatā stenayadbhyām stenayadbhiḥ
Dativestenayate stenayadbhyām stenayadbhyaḥ
Ablativestenayataḥ stenayadbhyām stenayadbhyaḥ
Genitivestenayataḥ stenayatoḥ stenayatām
Locativestenayati stenayatoḥ stenayatsu

Compound stenayat -

Adverb -stenayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria