Declension table of ?stenayamāna

Deva

NeuterSingularDualPlural
Nominativestenayamānam stenayamāne stenayamānāni
Vocativestenayamāna stenayamāne stenayamānāni
Accusativestenayamānam stenayamāne stenayamānāni
Instrumentalstenayamānena stenayamānābhyām stenayamānaiḥ
Dativestenayamānāya stenayamānābhyām stenayamānebhyaḥ
Ablativestenayamānāt stenayamānābhyām stenayamānebhyaḥ
Genitivestenayamānasya stenayamānayoḥ stenayamānānām
Locativestenayamāne stenayamānayoḥ stenayamāneṣu

Compound stenayamāna -

Adverb -stenayamānam -stenayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria