सुबन्तावली ?स्तेमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तेमिष्यन्ती स्तेमिष्यन्त्यौ स्तेमिष्यन्त्यः
सम्बोधनम्स्तेमिष्यन्ति स्तेमिष्यन्त्यौ स्तेमिष्यन्त्यः
द्वितीयास्तेमिष्यन्तीम् स्तेमिष्यन्त्यौ स्तेमिष्यन्तीः
तृतीयास्तेमिष्यन्त्या स्तेमिष्यन्तीभ्याम् स्तेमिष्यन्तीभिः
चतुर्थीस्तेमिष्यन्त्यै स्तेमिष्यन्तीभ्याम् स्तेमिष्यन्तीभ्यः
पञ्चमीस्तेमिष्यन्त्याः स्तेमिष्यन्तीभ्याम् स्तेमिष्यन्तीभ्यः
षष्ठीस्तेमिष्यन्त्याः स्तेमिष्यन्त्योः स्तेमिष्यन्तीनाम्
सप्तमीस्तेमिष्यन्त्याम् स्तेमिष्यन्त्योः स्तेमिष्यन्तीषु

समास स्तेमिष्यन्ति स्तेमिष्यन्ती

अव्यय ॰स्तेमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria