Declension table of ?stemiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestemiṣyamāṇaḥ stemiṣyamāṇau stemiṣyamāṇāḥ
Vocativestemiṣyamāṇa stemiṣyamāṇau stemiṣyamāṇāḥ
Accusativestemiṣyamāṇam stemiṣyamāṇau stemiṣyamāṇān
Instrumentalstemiṣyamāṇena stemiṣyamāṇābhyām stemiṣyamāṇaiḥ stemiṣyamāṇebhiḥ
Dativestemiṣyamāṇāya stemiṣyamāṇābhyām stemiṣyamāṇebhyaḥ
Ablativestemiṣyamāṇāt stemiṣyamāṇābhyām stemiṣyamāṇebhyaḥ
Genitivestemiṣyamāṇasya stemiṣyamāṇayoḥ stemiṣyamāṇānām
Locativestemiṣyamāṇe stemiṣyamāṇayoḥ stemiṣyamāṇeṣu

Compound stemiṣyamāṇa -

Adverb -stemiṣyamāṇam -stemiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria