Declension table of ?stemanīya

Deva

NeuterSingularDualPlural
Nominativestemanīyam stemanīye stemanīyāni
Vocativestemanīya stemanīye stemanīyāni
Accusativestemanīyam stemanīye stemanīyāni
Instrumentalstemanīyena stemanīyābhyām stemanīyaiḥ
Dativestemanīyāya stemanīyābhyām stemanīyebhyaḥ
Ablativestemanīyāt stemanīyābhyām stemanīyebhyaḥ
Genitivestemanīyasya stemanīyayoḥ stemanīyānām
Locativestemanīye stemanīyayoḥ stemanīyeṣu

Compound stemanīya -

Adverb -stemanīyam -stemanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria