सुबन्तावली ?स्तविष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तविष्यन्ती स्तविष्यन्त्यौ स्तविष्यन्त्यः
सम्बोधनम्स्तविष्यन्ति स्तविष्यन्त्यौ स्तविष्यन्त्यः
द्वितीयास्तविष्यन्तीम् स्तविष्यन्त्यौ स्तविष्यन्तीः
तृतीयास्तविष्यन्त्या स्तविष्यन्तीभ्याम् स्तविष्यन्तीभिः
चतुर्थीस्तविष्यन्त्यै स्तविष्यन्तीभ्याम् स्तविष्यन्तीभ्यः
पञ्चमीस्तविष्यन्त्याः स्तविष्यन्तीभ्याम् स्तविष्यन्तीभ्यः
षष्ठीस्तविष्यन्त्याः स्तविष्यन्त्योः स्तविष्यन्तीनाम्
सप्तमीस्तविष्यन्त्याम् स्तविष्यन्त्योः स्तविष्यन्तीषु

समास स्तविष्यन्ति स्तविष्यन्ती

अव्यय ॰स्तविष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria