Declension table of ?staviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestaviṣyamāṇā staviṣyamāṇe staviṣyamāṇāḥ
Vocativestaviṣyamāṇe staviṣyamāṇe staviṣyamāṇāḥ
Accusativestaviṣyamāṇām staviṣyamāṇe staviṣyamāṇāḥ
Instrumentalstaviṣyamāṇayā staviṣyamāṇābhyām staviṣyamāṇābhiḥ
Dativestaviṣyamāṇāyai staviṣyamāṇābhyām staviṣyamāṇābhyaḥ
Ablativestaviṣyamāṇāyāḥ staviṣyamāṇābhyām staviṣyamāṇābhyaḥ
Genitivestaviṣyamāṇāyāḥ staviṣyamāṇayoḥ staviṣyamāṇānām
Locativestaviṣyamāṇāyām staviṣyamāṇayoḥ staviṣyamāṇāsu

Adverb -staviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria