Declension table of ?staviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestaviṣyamāṇam staviṣyamāṇe staviṣyamāṇāni
Vocativestaviṣyamāṇa staviṣyamāṇe staviṣyamāṇāni
Accusativestaviṣyamāṇam staviṣyamāṇe staviṣyamāṇāni
Instrumentalstaviṣyamāṇena staviṣyamāṇābhyām staviṣyamāṇaiḥ
Dativestaviṣyamāṇāya staviṣyamāṇābhyām staviṣyamāṇebhyaḥ
Ablativestaviṣyamāṇāt staviṣyamāṇābhyām staviṣyamāṇebhyaḥ
Genitivestaviṣyamāṇasya staviṣyamāṇayoḥ staviṣyamāṇānām
Locativestaviṣyamāṇe staviṣyamāṇayoḥ staviṣyamāṇeṣu

Compound staviṣyamāṇa -

Adverb -staviṣyamāṇam -staviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria