सुबन्तावली ?स्तविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तविष्यमाणः स्तविष्यमाणौ स्तविष्यमाणाः
सम्बोधनम्स्तविष्यमाण स्तविष्यमाणौ स्तविष्यमाणाः
द्वितीयास्तविष्यमाणम् स्तविष्यमाणौ स्तविष्यमाणान्
तृतीयास्तविष्यमाणेन स्तविष्यमाणाभ्याम् स्तविष्यमाणैः स्तविष्यमाणेभिः
चतुर्थीस्तविष्यमाणाय स्तविष्यमाणाभ्याम् स्तविष्यमाणेभ्यः
पञ्चमीस्तविष्यमाणात् स्तविष्यमाणाभ्याम् स्तविष्यमाणेभ्यः
षष्ठीस्तविष्यमाणस्य स्तविष्यमाणयोः स्तविष्यमाणानाम्
सप्तमीस्तविष्यमाणे स्तविष्यमाणयोः स्तविष्यमाणेषु

समास स्तविष्यमाण

अव्यय ॰स्तविष्यमाणम् ॰स्तविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria