सुबन्तावली ?स्तवरक

Roma

पुमान्एकद्विबहु
प्रथमास्तवरकः स्तवरकौ स्तवरकाः
सम्बोधनम्स्तवरक स्तवरकौ स्तवरकाः
द्वितीयास्तवरकम् स्तवरकौ स्तवरकान्
तृतीयास्तवरकेण स्तवरकाभ्याम् स्तवरकैः स्तवरकेभिः
चतुर्थीस्तवरकाय स्तवरकाभ्याम् स्तवरकेभ्यः
पञ्चमीस्तवरकात् स्तवरकाभ्याम् स्तवरकेभ्यः
षष्ठीस्तवरकस्य स्तवरकयोः स्तवरकाणाम्
सप्तमीस्तवरके स्तवरकयोः स्तवरकेषु

समास स्तवरक

अव्यय ॰स्तवरकम् ॰स्तवरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria