Declension table of stavarāja

Deva

MasculineSingularDualPlural
Nominativestavarājaḥ stavarājau stavarājāḥ
Vocativestavarāja stavarājau stavarājāḥ
Accusativestavarājam stavarājau stavarājān
Instrumentalstavarājena stavarājābhyām stavarājaiḥ stavarājebhiḥ
Dativestavarājāya stavarājābhyām stavarājebhyaḥ
Ablativestavarājāt stavarājābhyām stavarājebhyaḥ
Genitivestavarājasya stavarājayoḥ stavarājānām
Locativestavarāje stavarājayoḥ stavarājeṣu

Compound stavarāja -

Adverb -stavarājam -stavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria