Declension table of stavamālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stavamālā | stavamāle | stavamālāḥ |
Vocative | stavamāle | stavamāle | stavamālāḥ |
Accusative | stavamālām | stavamāle | stavamālāḥ |
Instrumental | stavamālayā | stavamālābhyām | stavamālābhiḥ |
Dative | stavamālāyai | stavamālābhyām | stavamālābhyaḥ |
Ablative | stavamālāyāḥ | stavamālābhyām | stavamālābhyaḥ |
Genitive | stavamālāyāḥ | stavamālayoḥ | stavamālānām |
Locative | stavamālāyām | stavamālayoḥ | stavamālāsu |