सुबन्तावली ?स्तवकर्णिन्

Roma

पुमान्एकद्विबहु
प्रथमास्तवकर्णी स्तवकर्णिनौ स्तवकर्णिनः
सम्बोधनम्स्तवकर्णिन् स्तवकर्णिनौ स्तवकर्णिनः
द्वितीयास्तवकर्णिनम् स्तवकर्णिनौ स्तवकर्णिनः
तृतीयास्तवकर्णिना स्तवकर्णिभ्याम् स्तवकर्णिभिः
चतुर्थीस्तवकर्णिने स्तवकर्णिभ्याम् स्तवकर्णिभ्यः
पञ्चमीस्तवकर्णिनः स्तवकर्णिभ्याम् स्तवकर्णिभ्यः
षष्ठीस्तवकर्णिनः स्तवकर्णिनोः स्तवकर्णिनाम्
सप्तमीस्तवकर्णिनि स्तवकर्णिनोः स्तवकर्णिषु

समास स्तवकर्णि

अव्यय ॰स्तवकर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria