सुबन्तावली स्तवचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमास्तवचिन्तामणिः स्तवचिन्तामणी स्तवचिन्तामणयः
सम्बोधनम्स्तवचिन्तामणे स्तवचिन्तामणी स्तवचिन्तामणयः
द्वितीयास्तवचिन्तामणिम् स्तवचिन्तामणी स्तवचिन्तामणीन्
तृतीयास्तवचिन्तामणिना स्तवचिन्तामणिभ्याम् स्तवचिन्तामणिभिः
चतुर्थीस्तवचिन्तामणये स्तवचिन्तामणिभ्याम् स्तवचिन्तामणिभ्यः
पञ्चमीस्तवचिन्तामणेः स्तवचिन्तामणिभ्याम् स्तवचिन्तामणिभ्यः
षष्ठीस्तवचिन्तामणेः स्तवचिन्तामण्योः स्तवचिन्तामणीनाम्
सप्तमीस्तवचिन्तामणौ स्तवचिन्तामण्योः स्तवचिन्तामणिषु

समास स्तवचिन्तामणि

अव्यय ॰स्तवचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria