Declension table of stavacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativestavacintāmaṇiḥ stavacintāmaṇī stavacintāmaṇayaḥ
Vocativestavacintāmaṇe stavacintāmaṇī stavacintāmaṇayaḥ
Accusativestavacintāmaṇim stavacintāmaṇī stavacintāmaṇīn
Instrumentalstavacintāmaṇinā stavacintāmaṇibhyām stavacintāmaṇibhiḥ
Dativestavacintāmaṇaye stavacintāmaṇibhyām stavacintāmaṇibhyaḥ
Ablativestavacintāmaṇeḥ stavacintāmaṇibhyām stavacintāmaṇibhyaḥ
Genitivestavacintāmaṇeḥ stavacintāmaṇyoḥ stavacintāmaṇīnām
Locativestavacintāmaṇau stavacintāmaṇyoḥ stavacintāmaṇiṣu

Compound stavacintāmaṇi -

Adverb -stavacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria