Declension table of ?stavāvali

Deva

FeminineSingularDualPlural
Nominativestavāvaliḥ stavāvalī stavāvalayaḥ
Vocativestavāvale stavāvalī stavāvalayaḥ
Accusativestavāvalim stavāvalī stavāvalīḥ
Instrumentalstavāvalyā stavāvalibhyām stavāvalibhiḥ
Dativestavāvalyai stavāvalaye stavāvalibhyām stavāvalibhyaḥ
Ablativestavāvalyāḥ stavāvaleḥ stavāvalibhyām stavāvalibhyaḥ
Genitivestavāvalyāḥ stavāvaleḥ stavāvalyoḥ stavāvalīnām
Locativestavāvalyām stavāvalau stavāvalyoḥ stavāvaliṣu

Compound stavāvali -

Adverb -stavāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria