Declension table of ?staubhī

Deva

FeminineSingularDualPlural
Nominativestaubhī staubhyau staubhyaḥ
Vocativestaubhi staubhyau staubhyaḥ
Accusativestaubhīm staubhyau staubhīḥ
Instrumentalstaubhyā staubhībhyām staubhībhiḥ
Dativestaubhyai staubhībhyām staubhībhyaḥ
Ablativestaubhyāḥ staubhībhyām staubhībhyaḥ
Genitivestaubhyāḥ staubhyoḥ staubhīnām
Locativestaubhyām staubhyoḥ staubhīṣu

Compound staubhi - staubhī -

Adverb -staubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria