Declension table of ?staubha

Deva

NeuterSingularDualPlural
Nominativestaubham staubhe staubhāni
Vocativestaubha staubhe staubhāni
Accusativestaubham staubhe staubhāni
Instrumentalstaubhena staubhābhyām staubhaiḥ
Dativestaubhāya staubhābhyām staubhebhyaḥ
Ablativestaubhāt staubhābhyām staubhebhyaḥ
Genitivestaubhasya staubhayoḥ staubhānām
Locativestaubhe staubhayoḥ staubheṣu

Compound staubha -

Adverb -staubham -staubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria