Declension table of ?staritavyā

Deva

FeminineSingularDualPlural
Nominativestaritavyā staritavye staritavyāḥ
Vocativestaritavye staritavye staritavyāḥ
Accusativestaritavyām staritavye staritavyāḥ
Instrumentalstaritavyayā staritavyābhyām staritavyābhiḥ
Dativestaritavyāyai staritavyābhyām staritavyābhyaḥ
Ablativestaritavyāyāḥ staritavyābhyām staritavyābhyaḥ
Genitivestaritavyāyāḥ staritavyayoḥ staritavyānām
Locativestaritavyāyām staritavyayoḥ staritavyāsu

Adverb -staritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria