Declension table of ?starītavya

Deva

NeuterSingularDualPlural
Nominativestarītavyam starītavye starītavyāni
Vocativestarītavya starītavye starītavyāni
Accusativestarītavyam starītavye starītavyāni
Instrumentalstarītavyena starītavyābhyām starītavyaiḥ
Dativestarītavyāya starītavyābhyām starītavyebhyaḥ
Ablativestarītavyāt starītavyābhyām starītavyebhyaḥ
Genitivestarītavyasya starītavyayoḥ starītavyānām
Locativestarītavye starītavyayoḥ starītavyeṣu

Compound starītavya -

Adverb -starītavyam -starītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria