Declension table of ?starīṣyat

Deva

MasculineSingularDualPlural
Nominativestarīṣyan starīṣyantau starīṣyantaḥ
Vocativestarīṣyan starīṣyantau starīṣyantaḥ
Accusativestarīṣyantam starīṣyantau starīṣyataḥ
Instrumentalstarīṣyatā starīṣyadbhyām starīṣyadbhiḥ
Dativestarīṣyate starīṣyadbhyām starīṣyadbhyaḥ
Ablativestarīṣyataḥ starīṣyadbhyām starīṣyadbhyaḥ
Genitivestarīṣyataḥ starīṣyatoḥ starīṣyatām
Locativestarīṣyati starīṣyatoḥ starīṣyatsu

Compound starīṣyat -

Adverb -starīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria