सुबन्तावली ?स्तरीष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तरीष्यमाणः स्तरीष्यमाणौ स्तरीष्यमाणाः
सम्बोधनम्स्तरीष्यमाण स्तरीष्यमाणौ स्तरीष्यमाणाः
द्वितीयास्तरीष्यमाणम् स्तरीष्यमाणौ स्तरीष्यमाणान्
तृतीयास्तरीष्यमाणेन स्तरीष्यमाणाभ्याम् स्तरीष्यमाणैः स्तरीष्यमाणेभिः
चतुर्थीस्तरीष्यमाणाय स्तरीष्यमाणाभ्याम् स्तरीष्यमाणेभ्यः
पञ्चमीस्तरीष्यमाणात् स्तरीष्यमाणाभ्याम् स्तरीष्यमाणेभ्यः
षष्ठीस्तरीष्यमाणस्य स्तरीष्यमाणयोः स्तरीष्यमाणानाम्
सप्तमीस्तरीष्यमाणे स्तरीष्यमाणयोः स्तरीष्यमाणेषु

समास स्तरीष्यमाण

अव्यय ॰स्तरीष्यमाणम् ॰स्तरीष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria