Declension table of ?stariṣyat

Deva

MasculineSingularDualPlural
Nominativestariṣyan stariṣyantau stariṣyantaḥ
Vocativestariṣyan stariṣyantau stariṣyantaḥ
Accusativestariṣyantam stariṣyantau stariṣyataḥ
Instrumentalstariṣyatā stariṣyadbhyām stariṣyadbhiḥ
Dativestariṣyate stariṣyadbhyām stariṣyadbhyaḥ
Ablativestariṣyataḥ stariṣyadbhyām stariṣyadbhyaḥ
Genitivestariṣyataḥ stariṣyatoḥ stariṣyatām
Locativestariṣyati stariṣyatoḥ stariṣyatsu

Compound stariṣyat -

Adverb -stariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria