Declension table of ?stariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestariṣyamāṇā stariṣyamāṇe stariṣyamāṇāḥ
Vocativestariṣyamāṇe stariṣyamāṇe stariṣyamāṇāḥ
Accusativestariṣyamāṇām stariṣyamāṇe stariṣyamāṇāḥ
Instrumentalstariṣyamāṇayā stariṣyamāṇābhyām stariṣyamāṇābhiḥ
Dativestariṣyamāṇāyai stariṣyamāṇābhyām stariṣyamāṇābhyaḥ
Ablativestariṣyamāṇāyāḥ stariṣyamāṇābhyām stariṣyamāṇābhyaḥ
Genitivestariṣyamāṇāyāḥ stariṣyamāṇayoḥ stariṣyamāṇānām
Locativestariṣyamāṇāyām stariṣyamāṇayoḥ stariṣyamāṇāsu

Adverb -stariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria