Declension table of ?staraṇīya

Deva

NeuterSingularDualPlural
Nominativestaraṇīyam staraṇīye staraṇīyāni
Vocativestaraṇīya staraṇīye staraṇīyāni
Accusativestaraṇīyam staraṇīye staraṇīyāni
Instrumentalstaraṇīyena staraṇīyābhyām staraṇīyaiḥ
Dativestaraṇīyāya staraṇīyābhyām staraṇīyebhyaḥ
Ablativestaraṇīyāt staraṇīyābhyām staraṇīyebhyaḥ
Genitivestaraṇīyasya staraṇīyayoḥ staraṇīyānām
Locativestaraṇīye staraṇīyayoḥ staraṇīyeṣu

Compound staraṇīya -

Adverb -staraṇīyam -staraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria