Declension table of ?stanyamāna

Deva

NeuterSingularDualPlural
Nominativestanyamānam stanyamāne stanyamānāni
Vocativestanyamāna stanyamāne stanyamānāni
Accusativestanyamānam stanyamāne stanyamānāni
Instrumentalstanyamānena stanyamānābhyām stanyamānaiḥ
Dativestanyamānāya stanyamānābhyām stanyamānebhyaḥ
Ablativestanyamānāt stanyamānābhyām stanyamānebhyaḥ
Genitivestanyamānasya stanyamānayoḥ stanyamānānām
Locativestanyamāne stanyamānayoḥ stanyamāneṣu

Compound stanyamāna -

Adverb -stanyamānam -stanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria